Declension table of ?saṃśliṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃśliṣṭaḥ saṃśliṣṭau saṃśliṣṭāḥ
Vocativesaṃśliṣṭa saṃśliṣṭau saṃśliṣṭāḥ
Accusativesaṃśliṣṭam saṃśliṣṭau saṃśliṣṭān
Instrumentalsaṃśliṣṭena saṃśliṣṭābhyām saṃśliṣṭaiḥ saṃśliṣṭebhiḥ
Dativesaṃśliṣṭāya saṃśliṣṭābhyām saṃśliṣṭebhyaḥ
Ablativesaṃśliṣṭāt saṃśliṣṭābhyām saṃśliṣṭebhyaḥ
Genitivesaṃśliṣṭasya saṃśliṣṭayoḥ saṃśliṣṭānām
Locativesaṃśliṣṭe saṃśliṣṭayoḥ saṃśliṣṭeṣu

Compound saṃśliṣṭa -

Adverb -saṃśliṣṭam -saṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria