Declension table of ?saṃśleṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃśleṣitā saṃśleṣite saṃśleṣitāḥ
Vocativesaṃśleṣite saṃśleṣite saṃśleṣitāḥ
Accusativesaṃśleṣitām saṃśleṣite saṃśleṣitāḥ
Instrumentalsaṃśleṣitayā saṃśleṣitābhyām saṃśleṣitābhiḥ
Dativesaṃśleṣitāyai saṃśleṣitābhyām saṃśleṣitābhyaḥ
Ablativesaṃśleṣitāyāḥ saṃśleṣitābhyām saṃśleṣitābhyaḥ
Genitivesaṃśleṣitāyāḥ saṃśleṣitayoḥ saṃśleṣitānām
Locativesaṃśleṣitāyām saṃśleṣitayoḥ saṃśleṣitāsu

Adverb -saṃśleṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria