Declension table of ?saṃśleṣita

Deva

MasculineSingularDualPlural
Nominativesaṃśleṣitaḥ saṃśleṣitau saṃśleṣitāḥ
Vocativesaṃśleṣita saṃśleṣitau saṃśleṣitāḥ
Accusativesaṃśleṣitam saṃśleṣitau saṃśleṣitān
Instrumentalsaṃśleṣitena saṃśleṣitābhyām saṃśleṣitaiḥ saṃśleṣitebhiḥ
Dativesaṃśleṣitāya saṃśleṣitābhyām saṃśleṣitebhyaḥ
Ablativesaṃśleṣitāt saṃśleṣitābhyām saṃśleṣitebhyaḥ
Genitivesaṃśleṣitasya saṃśleṣitayoḥ saṃśleṣitānām
Locativesaṃśleṣite saṃśleṣitayoḥ saṃśleṣiteṣu

Compound saṃśleṣita -

Adverb -saṃśleṣitam -saṃśleṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria