Declension table of ?saṃśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśleṣaṇam saṃśleṣaṇe saṃśleṣaṇāni
Vocativesaṃśleṣaṇa saṃśleṣaṇe saṃśleṣaṇāni
Accusativesaṃśleṣaṇam saṃśleṣaṇe saṃśleṣaṇāni
Instrumentalsaṃśleṣaṇena saṃśleṣaṇābhyām saṃśleṣaṇaiḥ
Dativesaṃśleṣaṇāya saṃśleṣaṇābhyām saṃśleṣaṇebhyaḥ
Ablativesaṃśleṣaṇāt saṃśleṣaṇābhyām saṃśleṣaṇebhyaḥ
Genitivesaṃśleṣaṇasya saṃśleṣaṇayoḥ saṃśleṣaṇānām
Locativesaṃśleṣaṇe saṃśleṣaṇayoḥ saṃśleṣaṇeṣu

Compound saṃśleṣaṇa -

Adverb -saṃśleṣaṇam -saṃśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria