Declension table of saṃśleṣa

Deva

MasculineSingularDualPlural
Nominativesaṃśleṣaḥ saṃśleṣau saṃśleṣāḥ
Vocativesaṃśleṣa saṃśleṣau saṃśleṣāḥ
Accusativesaṃśleṣam saṃśleṣau saṃśleṣān
Instrumentalsaṃśleṣeṇa saṃśleṣābhyām saṃśleṣaiḥ saṃśleṣebhiḥ
Dativesaṃśleṣāya saṃśleṣābhyām saṃśleṣebhyaḥ
Ablativesaṃśleṣāt saṃśleṣābhyām saṃśleṣebhyaḥ
Genitivesaṃśleṣasya saṃśleṣayoḥ saṃśleṣāṇām
Locativesaṃśleṣe saṃśleṣayoḥ saṃśleṣeṣu

Compound saṃśleṣa -

Adverb -saṃśleṣam -saṃśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria