Declension table of ?saṃśiśvarī

Deva

FeminineSingularDualPlural
Nominativesaṃśiśvarī saṃśiśvaryau saṃśiśvaryaḥ
Vocativesaṃśiśvari saṃśiśvaryau saṃśiśvaryaḥ
Accusativesaṃśiśvarīm saṃśiśvaryau saṃśiśvarīḥ
Instrumentalsaṃśiśvaryā saṃśiśvarībhyām saṃśiśvarībhiḥ
Dativesaṃśiśvaryai saṃśiśvarībhyām saṃśiśvarībhyaḥ
Ablativesaṃśiśvaryāḥ saṃśiśvarībhyām saṃśiśvarībhyaḥ
Genitivesaṃśiśvaryāḥ saṃśiśvaryoḥ saṃśiśvarīṇām
Locativesaṃśiśvaryām saṃśiśvaryoḥ saṃśiśvarīṣu

Compound saṃśiśvari - saṃśiśvarī -

Adverb -saṃśiśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria