Declension table of ?saṃśiśariṣu

Deva

NeuterSingularDualPlural
Nominativesaṃśiśariṣu saṃśiśariṣuṇī saṃśiśariṣūṇi
Vocativesaṃśiśariṣu saṃśiśariṣuṇī saṃśiśariṣūṇi
Accusativesaṃśiśariṣu saṃśiśariṣuṇī saṃśiśariṣūṇi
Instrumentalsaṃśiśariṣuṇā saṃśiśariṣubhyām saṃśiśariṣubhiḥ
Dativesaṃśiśariṣuṇe saṃśiśariṣubhyām saṃśiśariṣubhyaḥ
Ablativesaṃśiśariṣuṇaḥ saṃśiśariṣubhyām saṃśiśariṣubhyaḥ
Genitivesaṃśiśariṣuṇaḥ saṃśiśariṣuṇoḥ saṃśiśariṣūṇām
Locativesaṃśiśariṣuṇi saṃśiśariṣuṇoḥ saṃśiśariṣuṣu

Compound saṃśiśariṣu -

Adverb -saṃśiśariṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria