Declension table of ?saṃśitavācā

Deva

FeminineSingularDualPlural
Nominativesaṃśitavācā saṃśitavāce saṃśitavācāḥ
Vocativesaṃśitavāce saṃśitavāce saṃśitavācāḥ
Accusativesaṃśitavācām saṃśitavāce saṃśitavācāḥ
Instrumentalsaṃśitavācayā saṃśitavācābhyām saṃśitavācābhiḥ
Dativesaṃśitavācāyai saṃśitavācābhyām saṃśitavācābhyaḥ
Ablativesaṃśitavācāyāḥ saṃśitavācābhyām saṃśitavācābhyaḥ
Genitivesaṃśitavācāyāḥ saṃśitavācayoḥ saṃśitavācānām
Locativesaṃśitavācāyām saṃśitavācayoḥ saṃśitavācāsu

Adverb -saṃśitavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria