Declension table of ?saṃśitavāc

Deva

MasculineSingularDualPlural
Nominativesaṃśitavāk saṃśitavācau saṃśitavācaḥ
Vocativesaṃśitavāk saṃśitavācau saṃśitavācaḥ
Accusativesaṃśitavācam saṃśitavācau saṃśitavācaḥ
Instrumentalsaṃśitavācā saṃśitavāgbhyām saṃśitavāgbhiḥ
Dativesaṃśitavāce saṃśitavāgbhyām saṃśitavāgbhyaḥ
Ablativesaṃśitavācaḥ saṃśitavāgbhyām saṃśitavāgbhyaḥ
Genitivesaṃśitavācaḥ saṃśitavācoḥ saṃśitavācām
Locativesaṃśitavāci saṃśitavācoḥ saṃśitavākṣu

Compound saṃśitavāk -

Adverb -saṃśitavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria