Declension table of ?saṃśitātman

Deva

NeuterSingularDualPlural
Nominativesaṃśitātma saṃśitātmanī saṃśitātmāni
Vocativesaṃśitātman saṃśitātma saṃśitātmanī saṃśitātmāni
Accusativesaṃśitātma saṃśitātmanī saṃśitātmāni
Instrumentalsaṃśitātmanā saṃśitātmabhyām saṃśitātmabhiḥ
Dativesaṃśitātmane saṃśitātmabhyām saṃśitātmabhyaḥ
Ablativesaṃśitātmanaḥ saṃśitātmabhyām saṃśitātmabhyaḥ
Genitivesaṃśitātmanaḥ saṃśitātmanoḥ saṃśitātmanām
Locativesaṃśitātmani saṃśitātmanoḥ saṃśitātmasu

Compound saṃśitātma -

Adverb -saṃśitātma -saṃśitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria