Declension table of ?saṃśitātman

Deva

MasculineSingularDualPlural
Nominativesaṃśitātmā saṃśitātmānau saṃśitātmānaḥ
Vocativesaṃśitātman saṃśitātmānau saṃśitātmānaḥ
Accusativesaṃśitātmānam saṃśitātmānau saṃśitātmanaḥ
Instrumentalsaṃśitātmanā saṃśitātmabhyām saṃśitātmabhiḥ
Dativesaṃśitātmane saṃśitātmabhyām saṃśitātmabhyaḥ
Ablativesaṃśitātmanaḥ saṃśitātmabhyām saṃśitātmabhyaḥ
Genitivesaṃśitātmanaḥ saṃśitātmanoḥ saṃśitātmanām
Locativesaṃśitātmani saṃśitātmanoḥ saṃśitātmasu

Compound saṃśitātma -

Adverb -saṃśitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria