Declension table of saṃśita

Deva

NeuterSingularDualPlural
Nominativesaṃśitam saṃśite saṃśitāni
Vocativesaṃśita saṃśite saṃśitāni
Accusativesaṃśitam saṃśite saṃśitāni
Instrumentalsaṃśitena saṃśitābhyām saṃśitaiḥ
Dativesaṃśitāya saṃśitābhyām saṃśitebhyaḥ
Ablativesaṃśitāt saṃśitābhyām saṃśitebhyaḥ
Genitivesaṃśitasya saṃśitayoḥ saṃśitānām
Locativesaṃśite saṃśitayoḥ saṃśiteṣu

Compound saṃśita -

Adverb -saṃśitam -saṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria