Declension table of ?saṃśīti

Deva

FeminineSingularDualPlural
Nominativesaṃśītiḥ saṃśītī saṃśītayaḥ
Vocativesaṃśīte saṃśītī saṃśītayaḥ
Accusativesaṃśītim saṃśītī saṃśītīḥ
Instrumentalsaṃśītyā saṃśītibhyām saṃśītibhiḥ
Dativesaṃśītyai saṃśītaye saṃśītibhyām saṃśītibhyaḥ
Ablativesaṃśītyāḥ saṃśīteḥ saṃśītibhyām saṃśītibhyaḥ
Genitivesaṃśītyāḥ saṃśīteḥ saṃśītyoḥ saṃśītīnām
Locativesaṃśītyām saṃśītau saṃśītyoḥ saṃśītiṣu

Compound saṃśīti -

Adverb -saṃśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria