Declension table of ?saṃśīta

Deva

MasculineSingularDualPlural
Nominativesaṃśītaḥ saṃśītau saṃśītāḥ
Vocativesaṃśīta saṃśītau saṃśītāḥ
Accusativesaṃśītam saṃśītau saṃśītān
Instrumentalsaṃśītena saṃśītābhyām saṃśītaiḥ saṃśītebhiḥ
Dativesaṃśītāya saṃśītābhyām saṃśītebhyaḥ
Ablativesaṃśītāt saṃśītābhyām saṃśītebhyaḥ
Genitivesaṃśītasya saṃśītayoḥ saṃśītānām
Locativesaṃśīte saṃśītayoḥ saṃśīteṣu

Compound saṃśīta -

Adverb -saṃśītam -saṃśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria