Declension table of ?saṃśīlana

Deva

NeuterSingularDualPlural
Nominativesaṃśīlanam saṃśīlane saṃśīlanāni
Vocativesaṃśīlana saṃśīlane saṃśīlanāni
Accusativesaṃśīlanam saṃśīlane saṃśīlanāni
Instrumentalsaṃśīlanena saṃśīlanābhyām saṃśīlanaiḥ
Dativesaṃśīlanāya saṃśīlanābhyām saṃśīlanebhyaḥ
Ablativesaṃśīlanāt saṃśīlanābhyām saṃśīlanebhyaḥ
Genitivesaṃśīlanasya saṃśīlanayoḥ saṃśīlanānām
Locativesaṃśīlane saṃśīlanayoḥ saṃśīlaneṣu

Compound saṃśīlana -

Adverb -saṃśīlanam -saṃśīlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria