Declension table of ?saṃśiṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃśiṣṭā saṃśiṣṭe saṃśiṣṭāḥ
Vocativesaṃśiṣṭe saṃśiṣṭe saṃśiṣṭāḥ
Accusativesaṃśiṣṭām saṃśiṣṭe saṃśiṣṭāḥ
Instrumentalsaṃśiṣṭayā saṃśiṣṭābhyām saṃśiṣṭābhiḥ
Dativesaṃśiṣṭāyai saṃśiṣṭābhyām saṃśiṣṭābhyaḥ
Ablativesaṃśiṣṭāyāḥ saṃśiṣṭābhyām saṃśiṣṭābhyaḥ
Genitivesaṃśiṣṭāyāḥ saṃśiṣṭayoḥ saṃśiṣṭānām
Locativesaṃśiṣṭāyām saṃśiṣṭayoḥ saṃśiṣṭāsu

Adverb -saṃśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria