Declension table of ?saṃśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃśiṣṭam saṃśiṣṭe saṃśiṣṭāni
Vocativesaṃśiṣṭa saṃśiṣṭe saṃśiṣṭāni
Accusativesaṃśiṣṭam saṃśiṣṭe saṃśiṣṭāni
Instrumentalsaṃśiṣṭena saṃśiṣṭābhyām saṃśiṣṭaiḥ
Dativesaṃśiṣṭāya saṃśiṣṭābhyām saṃśiṣṭebhyaḥ
Ablativesaṃśiṣṭāt saṃśiṣṭābhyām saṃśiṣṭebhyaḥ
Genitivesaṃśiṣṭasya saṃśiṣṭayoḥ saṃśiṣṭānām
Locativesaṃśiṣṭe saṃśiṣṭayoḥ saṃśiṣṭeṣu

Compound saṃśiṣṭa -

Adverb -saṃśiṣṭam -saṃśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria