Declension table of ?saṃśiṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃśiṣṭaḥ saṃśiṣṭau saṃśiṣṭāḥ
Vocativesaṃśiṣṭa saṃśiṣṭau saṃśiṣṭāḥ
Accusativesaṃśiṣṭam saṃśiṣṭau saṃśiṣṭān
Instrumentalsaṃśiṣṭena saṃśiṣṭābhyām saṃśiṣṭaiḥ saṃśiṣṭebhiḥ
Dativesaṃśiṣṭāya saṃśiṣṭābhyām saṃśiṣṭebhyaḥ
Ablativesaṃśiṣṭāt saṃśiṣṭābhyām saṃśiṣṭebhyaḥ
Genitivesaṃśiṣṭasya saṃśiṣṭayoḥ saṃśiṣṭānām
Locativesaṃśiṣṭe saṃśiṣṭayoḥ saṃśiṣṭeṣu

Compound saṃśiṣṭa -

Adverb -saṃśiṣṭam -saṃśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria