Declension table of saṃścat

Deva

NeuterSingularDualPlural
Nominativesaṃścat saṃścantī saṃścatī saṃścanti
Vocativesaṃścat saṃścantī saṃścatī saṃścanti
Accusativesaṃścat saṃścantī saṃścatī saṃścanti
Instrumentalsaṃścatā saṃścadbhyām saṃścadbhiḥ
Dativesaṃścate saṃścadbhyām saṃścadbhyaḥ
Ablativesaṃścataḥ saṃścadbhyām saṃścadbhyaḥ
Genitivesaṃścataḥ saṃścatoḥ saṃścatām
Locativesaṃścati saṃścatoḥ saṃścatsu

Adverb -saṃścatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria