Declension table of ?saṃśayopetā

Deva

FeminineSingularDualPlural
Nominativesaṃśayopetā saṃśayopete saṃśayopetāḥ
Vocativesaṃśayopete saṃśayopete saṃśayopetāḥ
Accusativesaṃśayopetām saṃśayopete saṃśayopetāḥ
Instrumentalsaṃśayopetayā saṃśayopetābhyām saṃśayopetābhiḥ
Dativesaṃśayopetāyai saṃśayopetābhyām saṃśayopetābhyaḥ
Ablativesaṃśayopetāyāḥ saṃśayopetābhyām saṃśayopetābhyaḥ
Genitivesaṃśayopetāyāḥ saṃśayopetayoḥ saṃśayopetānām
Locativesaṃśayopetāyām saṃśayopetayoḥ saṃśayopetāsu

Adverb -saṃśayopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria