Declension table of ?saṃśayitavyā

Deva

FeminineSingularDualPlural
Nominativesaṃśayitavyā saṃśayitavye saṃśayitavyāḥ
Vocativesaṃśayitavye saṃśayitavye saṃśayitavyāḥ
Accusativesaṃśayitavyām saṃśayitavye saṃśayitavyāḥ
Instrumentalsaṃśayitavyayā saṃśayitavyābhyām saṃśayitavyābhiḥ
Dativesaṃśayitavyāyai saṃśayitavyābhyām saṃśayitavyābhyaḥ
Ablativesaṃśayitavyāyāḥ saṃśayitavyābhyām saṃśayitavyābhyaḥ
Genitivesaṃśayitavyāyāḥ saṃśayitavyayoḥ saṃśayitavyānām
Locativesaṃśayitavyāyām saṃśayitavyayoḥ saṃśayitavyāsu

Adverb -saṃśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria