Declension table of saṃśayita

Deva

MasculineSingularDualPlural
Nominativesaṃśayitaḥ saṃśayitau saṃśayitāḥ
Vocativesaṃśayita saṃśayitau saṃśayitāḥ
Accusativesaṃśayitam saṃśayitau saṃśayitān
Instrumentalsaṃśayitena saṃśayitābhyām saṃśayitaiḥ saṃśayitebhiḥ
Dativesaṃśayitāya saṃśayitābhyām saṃśayitebhyaḥ
Ablativesaṃśayitāt saṃśayitābhyām saṃśayitebhyaḥ
Genitivesaṃśayitasya saṃśayitayoḥ saṃśayitānām
Locativesaṃśayite saṃśayitayoḥ saṃśayiteṣu

Compound saṃśayita -

Adverb -saṃśayitam -saṃśayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria