Declension table of ?saṃśayitṛ

Deva

NeuterSingularDualPlural
Nominativesaṃśayitṛ saṃśayitṛṇī saṃśayitṝṇi
Vocativesaṃśayitṛ saṃśayitṛṇī saṃśayitṝṇi
Accusativesaṃśayitṛ saṃśayitṛṇī saṃśayitṝṇi
Instrumentalsaṃśayitṛṇā saṃśayitṛbhyām saṃśayitṛbhiḥ
Dativesaṃśayitṛṇe saṃśayitṛbhyām saṃśayitṛbhyaḥ
Ablativesaṃśayitṛṇaḥ saṃśayitṛbhyām saṃśayitṛbhyaḥ
Genitivesaṃśayitṛṇaḥ saṃśayitṛṇoḥ saṃśayitṝṇām
Locativesaṃśayitṛṇi saṃśayitṛṇoḥ saṃśayitṛṣu

Compound saṃśayitṛ -

Adverb -saṃśayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria