Declension table of ?saṃśayin

Deva

MasculineSingularDualPlural
Nominativesaṃśayī saṃśayinau saṃśayinaḥ
Vocativesaṃśayin saṃśayinau saṃśayinaḥ
Accusativesaṃśayinam saṃśayinau saṃśayinaḥ
Instrumentalsaṃśayinā saṃśayibhyām saṃśayibhiḥ
Dativesaṃśayine saṃśayibhyām saṃśayibhyaḥ
Ablativesaṃśayinaḥ saṃśayibhyām saṃśayibhyaḥ
Genitivesaṃśayinaḥ saṃśayinoḥ saṃśayinām
Locativesaṃśayini saṃśayinoḥ saṃśayiṣu

Compound saṃśayi -

Adverb -saṃśayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria