Declension table of ?saṃśayastha

Deva

NeuterSingularDualPlural
Nominativesaṃśayastham saṃśayasthe saṃśayasthāni
Vocativesaṃśayastha saṃśayasthe saṃśayasthāni
Accusativesaṃśayastham saṃśayasthe saṃśayasthāni
Instrumentalsaṃśayasthena saṃśayasthābhyām saṃśayasthaiḥ
Dativesaṃśayasthāya saṃśayasthābhyām saṃśayasthebhyaḥ
Ablativesaṃśayasthāt saṃśayasthābhyām saṃśayasthebhyaḥ
Genitivesaṃśayasthasya saṃśayasthayoḥ saṃśayasthānām
Locativesaṃśayasthe saṃśayasthayoḥ saṃśayastheṣu

Compound saṃśayastha -

Adverb -saṃśayastham -saṃśayasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria