Declension table of ?saṃśayasama

Deva

MasculineSingularDualPlural
Nominativesaṃśayasamaḥ saṃśayasamau saṃśayasamāḥ
Vocativesaṃśayasama saṃśayasamau saṃśayasamāḥ
Accusativesaṃśayasamam saṃśayasamau saṃśayasamān
Instrumentalsaṃśayasamena saṃśayasamābhyām saṃśayasamaiḥ saṃśayasamebhiḥ
Dativesaṃśayasamāya saṃśayasamābhyām saṃśayasamebhyaḥ
Ablativesaṃśayasamāt saṃśayasamābhyām saṃśayasamebhyaḥ
Genitivesaṃśayasamasya saṃśayasamayoḥ saṃśayasamānām
Locativesaṃśayasame saṃśayasamayoḥ saṃśayasameṣu

Compound saṃśayasama -

Adverb -saṃśayasamam -saṃśayasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria