Declension table of ?saṃśayaparīkṣā

Deva

FeminineSingularDualPlural
Nominativesaṃśayaparīkṣā saṃśayaparīkṣe saṃśayaparīkṣāḥ
Vocativesaṃśayaparīkṣe saṃśayaparīkṣe saṃśayaparīkṣāḥ
Accusativesaṃśayaparīkṣām saṃśayaparīkṣe saṃśayaparīkṣāḥ
Instrumentalsaṃśayaparīkṣayā saṃśayaparīkṣābhyām saṃśayaparīkṣābhiḥ
Dativesaṃśayaparīkṣāyai saṃśayaparīkṣābhyām saṃśayaparīkṣābhyaḥ
Ablativesaṃśayaparīkṣāyāḥ saṃśayaparīkṣābhyām saṃśayaparīkṣābhyaḥ
Genitivesaṃśayaparīkṣāyāḥ saṃśayaparīkṣayoḥ saṃśayaparīkṣāṇām
Locativesaṃśayaparīkṣāyām saṃśayaparīkṣayoḥ saṃśayaparīkṣāsu

Adverb -saṃśayaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria