Declension table of ?saṃśayapakṣatāvāda

Deva

MasculineSingularDualPlural
Nominativesaṃśayapakṣatāvādaḥ saṃśayapakṣatāvādau saṃśayapakṣatāvādāḥ
Vocativesaṃśayapakṣatāvāda saṃśayapakṣatāvādau saṃśayapakṣatāvādāḥ
Accusativesaṃśayapakṣatāvādam saṃśayapakṣatāvādau saṃśayapakṣatāvādān
Instrumentalsaṃśayapakṣatāvādena saṃśayapakṣatāvādābhyām saṃśayapakṣatāvādaiḥ saṃśayapakṣatāvādebhiḥ
Dativesaṃśayapakṣatāvādāya saṃśayapakṣatāvādābhyām saṃśayapakṣatāvādebhyaḥ
Ablativesaṃśayapakṣatāvādāt saṃśayapakṣatāvādābhyām saṃśayapakṣatāvādebhyaḥ
Genitivesaṃśayapakṣatāvādasya saṃśayapakṣatāvādayoḥ saṃśayapakṣatāvādānām
Locativesaṃśayapakṣatāvāde saṃśayapakṣatāvādayoḥ saṃśayapakṣatāvādeṣu

Compound saṃśayapakṣatāvāda -

Adverb -saṃśayapakṣatāvādam -saṃśayapakṣatāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria