Declension table of ?saṃśayakarī

Deva

FeminineSingularDualPlural
Nominativesaṃśayakarī saṃśayakaryau saṃśayakaryaḥ
Vocativesaṃśayakari saṃśayakaryau saṃśayakaryaḥ
Accusativesaṃśayakarīm saṃśayakaryau saṃśayakarīḥ
Instrumentalsaṃśayakaryā saṃśayakarībhyām saṃśayakarībhiḥ
Dativesaṃśayakaryai saṃśayakarībhyām saṃśayakarībhyaḥ
Ablativesaṃśayakaryāḥ saṃśayakarībhyām saṃśayakarībhyaḥ
Genitivesaṃśayakaryāḥ saṃśayakaryoḥ saṃśayakarīṇām
Locativesaṃśayakaryām saṃśayakaryoḥ saṃśayakarīṣu

Compound saṃśayakari - saṃśayakarī -

Adverb -saṃśayakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria