Declension table of ?saṃśayakara

Deva

NeuterSingularDualPlural
Nominativesaṃśayakaram saṃśayakare saṃśayakarāṇi
Vocativesaṃśayakara saṃśayakare saṃśayakarāṇi
Accusativesaṃśayakaram saṃśayakare saṃśayakarāṇi
Instrumentalsaṃśayakareṇa saṃśayakarābhyām saṃśayakaraiḥ
Dativesaṃśayakarāya saṃśayakarābhyām saṃśayakarebhyaḥ
Ablativesaṃśayakarāt saṃśayakarābhyām saṃśayakarebhyaḥ
Genitivesaṃśayakarasya saṃśayakarayoḥ saṃśayakarāṇām
Locativesaṃśayakare saṃśayakarayoḥ saṃśayakareṣu

Compound saṃśayakara -

Adverb -saṃśayakaram -saṃśayakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria