Declension table of ?saṃśayagata

Deva

NeuterSingularDualPlural
Nominativesaṃśayagatam saṃśayagate saṃśayagatāni
Vocativesaṃśayagata saṃśayagate saṃśayagatāni
Accusativesaṃśayagatam saṃśayagate saṃśayagatāni
Instrumentalsaṃśayagatena saṃśayagatābhyām saṃśayagataiḥ
Dativesaṃśayagatāya saṃśayagatābhyām saṃśayagatebhyaḥ
Ablativesaṃśayagatāt saṃśayagatābhyām saṃśayagatebhyaḥ
Genitivesaṃśayagatasya saṃśayagatayoḥ saṃśayagatānām
Locativesaṃśayagate saṃśayagatayoḥ saṃśayagateṣu

Compound saṃśayagata -

Adverb -saṃśayagatam -saṃśayagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria