Declension table of ?saṃśayagata

Deva

MasculineSingularDualPlural
Nominativesaṃśayagataḥ saṃśayagatau saṃśayagatāḥ
Vocativesaṃśayagata saṃśayagatau saṃśayagatāḥ
Accusativesaṃśayagatam saṃśayagatau saṃśayagatān
Instrumentalsaṃśayagatena saṃśayagatābhyām saṃśayagataiḥ saṃśayagatebhiḥ
Dativesaṃśayagatāya saṃśayagatābhyām saṃśayagatebhyaḥ
Ablativesaṃśayagatāt saṃśayagatābhyām saṃśayagatebhyaḥ
Genitivesaṃśayagatasya saṃśayagatayoḥ saṃśayagatānām
Locativesaṃśayagate saṃśayagatayoḥ saṃśayagateṣu

Compound saṃśayagata -

Adverb -saṃśayagatam -saṃśayagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria