Declension table of ?saṃśayacchedyā

Deva

FeminineSingularDualPlural
Nominativesaṃśayacchedyā saṃśayacchedye saṃśayacchedyāḥ
Vocativesaṃśayacchedye saṃśayacchedye saṃśayacchedyāḥ
Accusativesaṃśayacchedyām saṃśayacchedye saṃśayacchedyāḥ
Instrumentalsaṃśayacchedyayā saṃśayacchedyābhyām saṃśayacchedyābhiḥ
Dativesaṃśayacchedyāyai saṃśayacchedyābhyām saṃśayacchedyābhyaḥ
Ablativesaṃśayacchedyāyāḥ saṃśayacchedyābhyām saṃśayacchedyābhyaḥ
Genitivesaṃśayacchedyāyāḥ saṃśayacchedyayoḥ saṃśayacchedyānām
Locativesaṃśayacchedyāyām saṃśayacchedyayoḥ saṃśayacchedyāsu

Adverb -saṃśayacchedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria