Declension table of ?saṃśayacchedya

Deva

MasculineSingularDualPlural
Nominativesaṃśayacchedyaḥ saṃśayacchedyau saṃśayacchedyāḥ
Vocativesaṃśayacchedya saṃśayacchedyau saṃśayacchedyāḥ
Accusativesaṃśayacchedyam saṃśayacchedyau saṃśayacchedyān
Instrumentalsaṃśayacchedyena saṃśayacchedyābhyām saṃśayacchedyaiḥ saṃśayacchedyebhiḥ
Dativesaṃśayacchedyāya saṃśayacchedyābhyām saṃśayacchedyebhyaḥ
Ablativesaṃśayacchedyāt saṃśayacchedyābhyām saṃśayacchedyebhyaḥ
Genitivesaṃśayacchedyasya saṃśayacchedyayoḥ saṃśayacchedyānām
Locativesaṃśayacchedye saṃśayacchedyayoḥ saṃśayacchedyeṣu

Compound saṃśayacchedya -

Adverb -saṃśayacchedyam -saṃśayacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria