Declension table of ?saṃśayacchedin

Deva

MasculineSingularDualPlural
Nominativesaṃśayacchedī saṃśayacchedinau saṃśayacchedinaḥ
Vocativesaṃśayacchedin saṃśayacchedinau saṃśayacchedinaḥ
Accusativesaṃśayacchedinam saṃśayacchedinau saṃśayacchedinaḥ
Instrumentalsaṃśayacchedinā saṃśayacchedibhyām saṃśayacchedibhiḥ
Dativesaṃśayacchedine saṃśayacchedibhyām saṃśayacchedibhyaḥ
Ablativesaṃśayacchedinaḥ saṃśayacchedibhyām saṃśayacchedibhyaḥ
Genitivesaṃśayacchedinaḥ saṃśayacchedinoḥ saṃśayacchedinām
Locativesaṃśayacchedini saṃśayacchedinoḥ saṃśayacchediṣu

Compound saṃśayacchedi -

Adverb -saṃśayacchedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria