Declension table of ?saṃśayāvaha

Deva

NeuterSingularDualPlural
Nominativesaṃśayāvaham saṃśayāvahe saṃśayāvahāni
Vocativesaṃśayāvaha saṃśayāvahe saṃśayāvahāni
Accusativesaṃśayāvaham saṃśayāvahe saṃśayāvahāni
Instrumentalsaṃśayāvahena saṃśayāvahābhyām saṃśayāvahaiḥ
Dativesaṃśayāvahāya saṃśayāvahābhyām saṃśayāvahebhyaḥ
Ablativesaṃśayāvahāt saṃśayāvahābhyām saṃśayāvahebhyaḥ
Genitivesaṃśayāvahasya saṃśayāvahayoḥ saṃśayāvahānām
Locativesaṃśayāvahe saṃśayāvahayoḥ saṃśayāvaheṣu

Compound saṃśayāvaha -

Adverb -saṃśayāvaham -saṃśayāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria