Declension table of ?saṃśayāvaha

Deva

MasculineSingularDualPlural
Nominativesaṃśayāvahaḥ saṃśayāvahau saṃśayāvahāḥ
Vocativesaṃśayāvaha saṃśayāvahau saṃśayāvahāḥ
Accusativesaṃśayāvaham saṃśayāvahau saṃśayāvahān
Instrumentalsaṃśayāvahena saṃśayāvahābhyām saṃśayāvahaiḥ saṃśayāvahebhiḥ
Dativesaṃśayāvahāya saṃśayāvahābhyām saṃśayāvahebhyaḥ
Ablativesaṃśayāvahāt saṃśayāvahābhyām saṃśayāvahebhyaḥ
Genitivesaṃśayāvahasya saṃśayāvahayoḥ saṃśayāvahānām
Locativesaṃśayāvahe saṃśayāvahayoḥ saṃśayāvaheṣu

Compound saṃśayāvaha -

Adverb -saṃśayāvaham -saṃśayāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria