Declension table of ?saṃśayātman

Deva

NeuterSingularDualPlural
Nominativesaṃśayātma saṃśayātmanī saṃśayātmāni
Vocativesaṃśayātman saṃśayātma saṃśayātmanī saṃśayātmāni
Accusativesaṃśayātma saṃśayātmanī saṃśayātmāni
Instrumentalsaṃśayātmanā saṃśayātmabhyām saṃśayātmabhiḥ
Dativesaṃśayātmane saṃśayātmabhyām saṃśayātmabhyaḥ
Ablativesaṃśayātmanaḥ saṃśayātmabhyām saṃśayātmabhyaḥ
Genitivesaṃśayātmanaḥ saṃśayātmanoḥ saṃśayātmanām
Locativesaṃśayātmani saṃśayātmanoḥ saṃśayātmasu

Compound saṃśayātma -

Adverb -saṃśayātma -saṃśayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria