Declension table of ?saṃśayātman

Deva

MasculineSingularDualPlural
Nominativesaṃśayātmā saṃśayātmānau saṃśayātmānaḥ
Vocativesaṃśayātman saṃśayātmānau saṃśayātmānaḥ
Accusativesaṃśayātmānam saṃśayātmānau saṃśayātmanaḥ
Instrumentalsaṃśayātmanā saṃśayātmabhyām saṃśayātmabhiḥ
Dativesaṃśayātmane saṃśayātmabhyām saṃśayātmabhyaḥ
Ablativesaṃśayātmanaḥ saṃśayātmabhyām saṃśayātmabhyaḥ
Genitivesaṃśayātmanaḥ saṃśayātmanoḥ saṃśayātmanām
Locativesaṃśayātmani saṃśayātmanoḥ saṃśayātmasu

Compound saṃśayātma -

Adverb -saṃśayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria