Declension table of ?saṃśayātmaka

Deva

NeuterSingularDualPlural
Nominativesaṃśayātmakam saṃśayātmake saṃśayātmakāni
Vocativesaṃśayātmaka saṃśayātmake saṃśayātmakāni
Accusativesaṃśayātmakam saṃśayātmake saṃśayātmakāni
Instrumentalsaṃśayātmakena saṃśayātmakābhyām saṃśayātmakaiḥ
Dativesaṃśayātmakāya saṃśayātmakābhyām saṃśayātmakebhyaḥ
Ablativesaṃśayātmakāt saṃśayātmakābhyām saṃśayātmakebhyaḥ
Genitivesaṃśayātmakasya saṃśayātmakayoḥ saṃśayātmakānām
Locativesaṃśayātmake saṃśayātmakayoḥ saṃśayātmakeṣu

Compound saṃśayātmaka -

Adverb -saṃśayātmakam -saṃśayātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria