Declension table of ?saṃśayātmaka

Deva

MasculineSingularDualPlural
Nominativesaṃśayātmakaḥ saṃśayātmakau saṃśayātmakāḥ
Vocativesaṃśayātmaka saṃśayātmakau saṃśayātmakāḥ
Accusativesaṃśayātmakam saṃśayātmakau saṃśayātmakān
Instrumentalsaṃśayātmakena saṃśayātmakābhyām saṃśayātmakaiḥ saṃśayātmakebhiḥ
Dativesaṃśayātmakāya saṃśayātmakābhyām saṃśayātmakebhyaḥ
Ablativesaṃśayātmakāt saṃśayātmakābhyām saṃśayātmakebhyaḥ
Genitivesaṃśayātmakasya saṃśayātmakayoḥ saṃśayātmakānām
Locativesaṃśayātmake saṃśayātmakayoḥ saṃśayātmakeṣu

Compound saṃśayātmaka -

Adverb -saṃśayātmakam -saṃśayātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria