Declension table of ?saṃśayāpannamānasā

Deva

FeminineSingularDualPlural
Nominativesaṃśayāpannamānasā saṃśayāpannamānase saṃśayāpannamānasāḥ
Vocativesaṃśayāpannamānase saṃśayāpannamānase saṃśayāpannamānasāḥ
Accusativesaṃśayāpannamānasām saṃśayāpannamānase saṃśayāpannamānasāḥ
Instrumentalsaṃśayāpannamānasayā saṃśayāpannamānasābhyām saṃśayāpannamānasābhiḥ
Dativesaṃśayāpannamānasāyai saṃśayāpannamānasābhyām saṃśayāpannamānasābhyaḥ
Ablativesaṃśayāpannamānasāyāḥ saṃśayāpannamānasābhyām saṃśayāpannamānasābhyaḥ
Genitivesaṃśayāpannamānasāyāḥ saṃśayāpannamānasayoḥ saṃśayāpannamānasānām
Locativesaṃśayāpannamānasāyām saṃśayāpannamānasayoḥ saṃśayāpannamānasāsu

Adverb -saṃśayāpannamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria