Declension table of ?saṃśayāpannamānasa

Deva

NeuterSingularDualPlural
Nominativesaṃśayāpannamānasam saṃśayāpannamānase saṃśayāpannamānasāni
Vocativesaṃśayāpannamānasa saṃśayāpannamānase saṃśayāpannamānasāni
Accusativesaṃśayāpannamānasam saṃśayāpannamānase saṃśayāpannamānasāni
Instrumentalsaṃśayāpannamānasena saṃśayāpannamānasābhyām saṃśayāpannamānasaiḥ
Dativesaṃśayāpannamānasāya saṃśayāpannamānasābhyām saṃśayāpannamānasebhyaḥ
Ablativesaṃśayāpannamānasāt saṃśayāpannamānasābhyām saṃśayāpannamānasebhyaḥ
Genitivesaṃśayāpannamānasasya saṃśayāpannamānasayoḥ saṃśayāpannamānasānām
Locativesaṃśayāpannamānase saṃśayāpannamānasayoḥ saṃśayāpannamānaseṣu

Compound saṃśayāpannamānasa -

Adverb -saṃśayāpannamānasam -saṃśayāpannamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria