Declension table of ?saṃśayāpannamānasa

Deva

MasculineSingularDualPlural
Nominativesaṃśayāpannamānasaḥ saṃśayāpannamānasau saṃśayāpannamānasāḥ
Vocativesaṃśayāpannamānasa saṃśayāpannamānasau saṃśayāpannamānasāḥ
Accusativesaṃśayāpannamānasam saṃśayāpannamānasau saṃśayāpannamānasān
Instrumentalsaṃśayāpannamānasena saṃśayāpannamānasābhyām saṃśayāpannamānasaiḥ saṃśayāpannamānasebhiḥ
Dativesaṃśayāpannamānasāya saṃśayāpannamānasābhyām saṃśayāpannamānasebhyaḥ
Ablativesaṃśayāpannamānasāt saṃśayāpannamānasābhyām saṃśayāpannamānasebhyaḥ
Genitivesaṃśayāpannamānasasya saṃśayāpannamānasayoḥ saṃśayāpannamānasānām
Locativesaṃśayāpannamānase saṃśayāpannamānasayoḥ saṃśayāpannamānaseṣu

Compound saṃśayāpannamānasa -

Adverb -saṃśayāpannamānasam -saṃśayāpannamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria