Declension table of ?saṃśayāpannā

Deva

FeminineSingularDualPlural
Nominativesaṃśayāpannā saṃśayāpanne saṃśayāpannāḥ
Vocativesaṃśayāpanne saṃśayāpanne saṃśayāpannāḥ
Accusativesaṃśayāpannām saṃśayāpanne saṃśayāpannāḥ
Instrumentalsaṃśayāpannayā saṃśayāpannābhyām saṃśayāpannābhiḥ
Dativesaṃśayāpannāyai saṃśayāpannābhyām saṃśayāpannābhyaḥ
Ablativesaṃśayāpannāyāḥ saṃśayāpannābhyām saṃśayāpannābhyaḥ
Genitivesaṃśayāpannāyāḥ saṃśayāpannayoḥ saṃśayāpannānām
Locativesaṃśayāpannāyām saṃśayāpannayoḥ saṃśayāpannāsu

Adverb -saṃśayāpannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria