Declension table of ?saṃśayāpanna

Deva

NeuterSingularDualPlural
Nominativesaṃśayāpannam saṃśayāpanne saṃśayāpannāni
Vocativesaṃśayāpanna saṃśayāpanne saṃśayāpannāni
Accusativesaṃśayāpannam saṃśayāpanne saṃśayāpannāni
Instrumentalsaṃśayāpannena saṃśayāpannābhyām saṃśayāpannaiḥ
Dativesaṃśayāpannāya saṃśayāpannābhyām saṃśayāpannebhyaḥ
Ablativesaṃśayāpannāt saṃśayāpannābhyām saṃśayāpannebhyaḥ
Genitivesaṃśayāpannasya saṃśayāpannayoḥ saṃśayāpannānām
Locativesaṃśayāpanne saṃśayāpannayoḥ saṃśayāpanneṣu

Compound saṃśayāpanna -

Adverb -saṃśayāpannam -saṃśayāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria