Declension table of ?saṃśayānumitirahasya

Deva

NeuterSingularDualPlural
Nominativesaṃśayānumitirahasyam saṃśayānumitirahasye saṃśayānumitirahasyāni
Vocativesaṃśayānumitirahasya saṃśayānumitirahasye saṃśayānumitirahasyāni
Accusativesaṃśayānumitirahasyam saṃśayānumitirahasye saṃśayānumitirahasyāni
Instrumentalsaṃśayānumitirahasyena saṃśayānumitirahasyābhyām saṃśayānumitirahasyaiḥ
Dativesaṃśayānumitirahasyāya saṃśayānumitirahasyābhyām saṃśayānumitirahasyebhyaḥ
Ablativesaṃśayānumitirahasyāt saṃśayānumitirahasyābhyām saṃśayānumitirahasyebhyaḥ
Genitivesaṃśayānumitirahasyasya saṃśayānumitirahasyayoḥ saṃśayānumitirahasyānām
Locativesaṃśayānumitirahasye saṃśayānumitirahasyayoḥ saṃśayānumitirahasyeṣu

Compound saṃśayānumitirahasya -

Adverb -saṃśayānumitirahasyam -saṃśayānumitirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria