Declension table of ?saṃśayānumiti

Deva

FeminineSingularDualPlural
Nominativesaṃśayānumitiḥ saṃśayānumitī saṃśayānumitayaḥ
Vocativesaṃśayānumite saṃśayānumitī saṃśayānumitayaḥ
Accusativesaṃśayānumitim saṃśayānumitī saṃśayānumitīḥ
Instrumentalsaṃśayānumityā saṃśayānumitibhyām saṃśayānumitibhiḥ
Dativesaṃśayānumityai saṃśayānumitaye saṃśayānumitibhyām saṃśayānumitibhyaḥ
Ablativesaṃśayānumityāḥ saṃśayānumiteḥ saṃśayānumitibhyām saṃśayānumitibhyaḥ
Genitivesaṃśayānumityāḥ saṃśayānumiteḥ saṃśayānumityoḥ saṃśayānumitīnām
Locativesaṃśayānumityām saṃśayānumitau saṃśayānumityoḥ saṃśayānumitiṣu

Compound saṃśayānumiti -

Adverb -saṃśayānumiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria