Declension table of ?saṃśayālu

Deva

MasculineSingularDualPlural
Nominativesaṃśayāluḥ saṃśayālū saṃśayālavaḥ
Vocativesaṃśayālo saṃśayālū saṃśayālavaḥ
Accusativesaṃśayālum saṃśayālū saṃśayālūn
Instrumentalsaṃśayālunā saṃśayālubhyām saṃśayālubhiḥ
Dativesaṃśayālave saṃśayālubhyām saṃśayālubhyaḥ
Ablativesaṃśayāloḥ saṃśayālubhyām saṃśayālubhyaḥ
Genitivesaṃśayāloḥ saṃśayālvoḥ saṃśayālūnām
Locativesaṃśayālau saṃśayālvoḥ saṃśayāluṣu

Compound saṃśayālu -

Adverb -saṃśayālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria