Declension table of ?saṃśayākṣepa

Deva

MasculineSingularDualPlural
Nominativesaṃśayākṣepaḥ saṃśayākṣepau saṃśayākṣepāḥ
Vocativesaṃśayākṣepa saṃśayākṣepau saṃśayākṣepāḥ
Accusativesaṃśayākṣepam saṃśayākṣepau saṃśayākṣepān
Instrumentalsaṃśayākṣepeṇa saṃśayākṣepābhyām saṃśayākṣepaiḥ saṃśayākṣepebhiḥ
Dativesaṃśayākṣepāya saṃśayākṣepābhyām saṃśayākṣepebhyaḥ
Ablativesaṃśayākṣepāt saṃśayākṣepābhyām saṃśayākṣepebhyaḥ
Genitivesaṃśayākṣepasya saṃśayākṣepayoḥ saṃśayākṣepāṇām
Locativesaṃśayākṣepe saṃśayākṣepayoḥ saṃśayākṣepeṣu

Compound saṃśayākṣepa -

Adverb -saṃśayākṣepam -saṃśayākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria